Original

ते क्षत्रिया रङ्गगताः समेता जिगीषमाणा द्रुपदात्मजां ताम् ।चकाशिरे पर्वतराजकन्यामुमां यथा देवगणाः समेताः ॥ ४ ॥

Segmented

ते क्षत्रिया रङ्ग-गताः समेता जिगीषमाणा द्रुपद-आत्मजाम् ताम् चकाशिरे पर्वतराज-कन्याम् उमाम् यथा देव-गणाः समेताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
रङ्ग रङ्ग pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
समेता समे pos=va,g=m,c=1,n=p,f=part
जिगीषमाणा जिगीष् pos=va,g=m,c=1,n=p,f=part
द्रुपद द्रुपद pos=n,comp=y
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
चकाशिरे काश् pos=v,p=3,n=p,l=lit
पर्वतराज पर्वतराज pos=n,comp=y
कन्याम् कन्या pos=n,g=f,c=2,n=s
उमाम् उमा pos=n,g=f,c=2,n=s
यथा यथा pos=i
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
समेताः समे pos=va,g=m,c=1,n=p,f=part