Original

परस्परं स्पर्धया प्रेक्षमाणाः संकल्पजेनापि परिप्लुताङ्गाः ।कृष्णा ममैषेत्यभिभाषमाणा नृपासनेभ्यः सहसोपतस्थुः ॥ ३ ॥

Segmented

परस्परम् स्पर्धया प्रेक्षमाणाः संकल्पजेन अपि परिप्लुत-अङ्गाः कृष्णा मे एषा इति अभिभाः नृप-आसनेभ्यः सहसा उपतस्थुः

Analysis

Word Lemma Parse
परस्परम् परस्पर pos=n,g=m,c=2,n=s
स्पर्धया स्पर्धा pos=n,g=f,c=3,n=s
प्रेक्षमाणाः प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
संकल्पजेन संकल्पज pos=n,g=m,c=3,n=s
अपि अपि pos=i
परिप्लुत परिप्लु pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
इति इति pos=i
अभिभाः अभिभाष् pos=va,g=m,c=1,n=p,f=part
नृप नृप pos=n,comp=y
आसनेभ्यः आसन pos=n,g=n,c=5,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit