Original

रूपेण वीर्येण कुलेन चैव धर्मेण चैवापि च यौवनेन ।समृद्धदर्पा मदवेगभिन्ना मत्ता यथा हैमवता गजेन्द्राः ॥ २ ॥

Segmented

रूपेण वीर्येण कुलेन च एव धर्मेण च एव अपि च यौवनेन समृद्ध-दर्पाः मद-वेग-भिन्नाः मत्ता यथा हैमवता गज-इन्द्राः

Analysis

Word Lemma Parse
रूपेण रूप pos=n,g=n,c=3,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
कुलेन कुल pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
अपि अपि pos=i
pos=i
यौवनेन यौवन pos=n,g=n,c=3,n=s
समृद्ध समृध् pos=va,comp=y,f=part
दर्पाः दर्प pos=n,g=m,c=1,n=p
मद मद pos=n,comp=y
वेग वेग pos=n,comp=y
भिन्नाः भिद् pos=va,g=m,c=1,n=p,f=part
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
हैमवता हैमवत pos=a,g=m,c=1,n=p
गज गज pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p