Original

तस्मिंस्तु संभ्रान्तजने समाजे निक्षिप्तवादेषु नराधिपेषु ।कुन्तीसुतो जिष्णुरियेष कर्तुं सज्यं धनुस्तत्सशरं स वीरः ॥ १८ ॥

Segmented

तस्मिन् तु सम्भ्रम्-जने समाजे निक्षिप्त-वादेषु नर-अधिपेषु कुन्ती-सुतः जिष्णुः इयेष कर्तुम् सज्यम् धनुः तत् स शरम् स वीरः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
जने जन pos=n,g=m,c=7,n=s
समाजे समाज pos=n,g=m,c=7,n=s
निक्षिप्त निक्षिप् pos=va,comp=y,f=part
वादेषु वाद pos=n,g=m,c=7,n=p
नर नर pos=n,comp=y
अधिपेषु अधिप pos=n,g=m,c=7,n=p
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
इयेष इष् pos=v,p=3,n=s,l=lit
कर्तुम् कृ pos=vi
सज्यम् सज्य pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
शरम् शर pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s