Original

हाहाकृतं तद्धनुषा दृढेन निष्पिष्टभग्नाङ्गदकुण्डलं च ।कृष्णानिमित्तं विनिवृत्तभावं राज्ञां तदा मण्डलमार्तमासीत् ॥ १७ ॥

Segmented

हाहाकृतम् तद् धनुषा दृढेन निष्पिः-भग्न-अङ्गद-कुण्डलम् च कृष्णा-निमित्तम् विनिवृत्त-भावम् राज्ञाम् तदा मण्डलम् आर्तम् आसीत्

Analysis

Word Lemma Parse
हाहाकृतम् हाहाकृत pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
दृढेन दृढ pos=a,g=n,c=3,n=s
निष्पिः निष्पिष् pos=va,comp=y,f=part
भग्न भञ्ज् pos=va,comp=y,f=part
अङ्गद अङ्गद pos=n,comp=y
कुण्डलम् कुण्डल pos=n,g=n,c=1,n=s
pos=i
कृष्णा कृष्णा pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
विनिवृत्त विनिवृत् pos=va,comp=y,f=part
भावम् भाव pos=n,g=n,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
तदा तदा pos=i
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
आर्तम् आर्त pos=a,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan