Original

ते विक्रमन्तः स्फुरता दृढेन निष्कृष्यमाणा धनुषा नरेन्द्राः ।विचेष्टमाना धरणीतलस्था दीना अदृश्यन्त विभग्नचित्ताः ॥ १६ ॥

Segmented

ते विक्रमन्तः स्फुरता दृढेन निष्कृष्यमाणा धनुषा नरेन्द्राः विचेष्टमाना धरणी-तल-स्थाः दीना अदृश्यन्त विभञ्ज्-चित्ताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विक्रमन्तः विक्रम् pos=va,g=m,c=1,n=p,f=part
स्फुरता स्फुर् pos=va,g=n,c=3,n=s,f=part
दृढेन दृढ pos=a,g=n,c=3,n=s
निष्कृष्यमाणा निष्कृष् pos=va,g=m,c=1,n=p,f=part
धनुषा धनुस् pos=n,g=n,c=3,n=s
नरेन्द्राः नरेन्द्र pos=n,g=m,c=1,n=p
विचेष्टमाना विचेष्ट् pos=va,g=m,c=1,n=p,f=part
धरणी धरणी pos=n,comp=y
तल तल pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
दीना दीन pos=a,g=m,c=1,n=p
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
विभञ्ज् विभञ्ज् pos=va,comp=y,f=part
चित्ताः चित्त pos=n,g=m,c=1,n=p