Original

ततस्तु ते राजगणाः क्रमेण कृष्णानिमित्तं नृप विक्रमन्तः ।तत्कार्मुकं संहननोपपन्नं सज्यं न शेकुस्तरसापि कर्तुम् ॥ १५ ॥

Segmented

ततस् तु ते राज-गणाः क्रमेण कृष्णा-निमित्तम् नृप विक्रमन्तः तत् कार्मुकम् संहनन-उपपन्नम् सज्यम् न शेकुः तरसा अपि कर्तुम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
क्रमेण क्रमेण pos=i
कृष्णा कृष्णा pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
विक्रमन्तः विक्रम् pos=va,g=m,c=1,n=p,f=part
तत् तद् pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
संहनन संहनन pos=n,comp=y
उपपन्नम् उपपद् pos=va,g=n,c=2,n=s,f=part
सज्यम् सज्य pos=a,g=n,c=2,n=s
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
तरसा तरस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
कर्तुम् कृ pos=vi