Original

महास्वनैर्दुन्दुभिनादितैश्च बभूव तत्संकुलमन्तरिक्षम् ।विमानसंबाधमभूत्समन्तात्सवेणुवीणापणवानुनादम् ॥ १४ ॥

Segmented

महा-स्वनैः दुन्दुभि-नादितैः च बभूव तत् संकुलम् अन्तरिक्षम् विमान-संबाधम् अभूत् समन्तात् स वेणु-वीणा-पणव-अनुनादम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
दुन्दुभि दुन्दुभि pos=n,comp=y
नादितैः नादय् pos=va,g=m,c=3,n=p,f=part
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=1,n=s
संकुलम् संकुल pos=a,g=n,c=1,n=s
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
विमान विमान pos=n,comp=y
संबाधम् सम्बाध pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
समन्तात् समन्तात् pos=i
pos=i
वेणु वेणु pos=n,comp=y
वीणा वीणा pos=n,comp=y
पणव पणव pos=n,comp=y
अनुनादम् अनुनाद pos=n,g=n,c=1,n=s