Original

देवर्षिगन्धर्वसमाकुलं तत्सुपर्णनागासुरसिद्धजुष्टम् ।दिव्येन गन्धेन समाकुलं च दिव्यैश्च माल्यैरवकीर्यमाणम् ॥ १३ ॥

Segmented

देवर्षि-गन्धर्व-समाकुलम् तत् सुपर्ण-नाग-असुर-सिद्ध-जुष्टम् दिव्येन गन्धेन समाकुलम् च दिव्यैः च माल्यैः अवकीर्यमाणम्

Analysis

Word Lemma Parse
देवर्षि देवर्षि pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सुपर्ण सुपर्ण pos=n,comp=y
नाग नाग pos=n,comp=y
असुर असुर pos=n,comp=y
सिद्ध सिद्ध pos=n,comp=y
जुष्टम् जुष् pos=va,g=n,c=1,n=s,f=part
दिव्येन दिव्य pos=a,g=m,c=3,n=s
गन्धेन गन्ध pos=n,g=m,c=3,n=s
समाकुलम् समाकुल pos=a,g=n,c=1,n=s
pos=i
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
pos=i
माल्यैः माल्य pos=n,g=n,c=3,n=p
अवकीर्यमाणम् अवकृ pos=va,g=n,c=1,n=s,f=part