Original

तथैव पार्थाः पृथुबाहवस्ते वीरौ यमौ चैव महानुभावौ ।तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे कन्दर्पबाणाभिहता बभूवुः ॥ १२ ॥

Segmented

तथा एव पार्थाः पृथु-बाहवः ते वीरौ यमौ च एव महा-अनुभावौ ताम् द्रौपदीम् प्रेक्ष्य तदा स्म सर्वे कन्दर्प-बाण-अभिहताः बभूवुः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पार्थाः पार्थ pos=n,g=m,c=1,n=p
पृथु पृथु pos=a,comp=y
बाहवः बाहु pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वीरौ वीर pos=n,g=m,c=1,n=d
यमौ यम pos=n,g=m,c=1,n=d
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
अनुभावौ अनुभाव pos=n,g=m,c=1,n=d
ताम् तद् pos=n,g=f,c=2,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
तदा तदा pos=i
स्म स्म pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
कन्दर्प कन्दर्प pos=n,comp=y
बाण बाण pos=n,comp=y
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
बभूवुः भू pos=v,p=3,n=p,l=lit