Original

अन्ये तु नानानृपपुत्रपौत्राः कृष्णागतैर्नेत्रमनःस्वभावैः ।व्यायच्छमाना ददृशुर्भ्रमन्तीं संदष्टदन्तच्छदताम्रवक्त्राः ॥ ११ ॥

Segmented

अन्ये तु नाना नृप-पुत्र-पौत्राः कृष्णा-गतैः नेत्र-मनः-स्वभावैः व्यायच्छमाना ददृशुः भ्रमन्तीम् संदष्ट-दन्तच्छद-ताम्र-वक्त्राः

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
तु तु pos=i
नाना नाना pos=i
नृप नृप pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
पौत्राः पौत्र pos=n,g=m,c=1,n=p
कृष्णा कृष्णा pos=n,comp=y
गतैः गम् pos=va,g=m,c=3,n=p,f=part
नेत्र नेत्र pos=n,comp=y
मनः मनस् pos=n,comp=y
स्वभावैः स्वभाव pos=n,g=m,c=3,n=p
व्यायच्छमाना व्यायम् pos=va,g=m,c=1,n=p,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
भ्रमन्तीम् भ्रम् pos=va,g=f,c=2,n=s,f=part
संदष्ट संदंश् pos=va,comp=y,f=part
दन्तच्छद दन्तच्छद pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
वक्त्राः वक्त्र pos=n,g=m,c=1,n=p