Original

शशंस रामाय युधिष्ठिरं च भीमं च जिष्णुं च यमौ च वीरौ ।शनैः शनैस्तांश्च निरीक्ष्य रामो जनार्दनं प्रीतमना ददर्श ॥ १० ॥

Segmented

शशंस रामाय युधिष्ठिरम् च भीमम् च जिष्णुम् च यमौ च वीरौ शनैः शनैस् तान् च निरीक्ष्य रामो जनार्दनम् प्रीत-मनाः ददर्श

Analysis

Word Lemma Parse
शशंस शंस् pos=v,p=3,n=s,l=lit
रामाय राम pos=n,g=m,c=4,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
जिष्णुम् जिष्णु pos=n,g=m,c=2,n=s
pos=i
यमौ यम pos=n,g=m,c=2,n=d
pos=i
वीरौ वीर pos=n,g=m,c=2,n=d
शनैः शनैस् pos=i
शनैस् शनैस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
pos=i
निरीक्ष्य निरीक्ष् pos=vi
रामो राम pos=n,g=m,c=1,n=s
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit