Original

दीर्घकालधृतं गर्भं सुषाव न तु तं यदा ।साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम् ॥ २४ ॥

Segmented

दीर्घ-काल-धृतम् गर्भम् सुषाव न तु तम् यदा सा अथ देवीः अश्मना कुक्षिम् निर्बिभेद तदा स्वकम्

Analysis

Word Lemma Parse
दीर्घ दीर्घ pos=a,comp=y
काल काल pos=n,comp=y
धृतम् धृ pos=va,g=m,c=2,n=s,f=part
गर्भम् गर्भ pos=n,g=m,c=2,n=s
सुषाव सू pos=v,p=3,n=s,l=lit
pos=i
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
यदा यदा pos=i
सा तद् pos=n,g=f,c=1,n=s
अथ अथ pos=i
देवीः देवी pos=n,g=f,c=1,n=s
अश्मना अश्मन् pos=n,g=m,c=3,n=s
कुक्षिम् कुक्षि pos=n,g=m,c=2,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
स्वकम् स्वक pos=a,g=m,c=2,n=s