Original

तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा ।विलयं समुपाजग्मुः शतशो लवणाम्भसि ॥ १९ ॥

Segmented

तत्र नाना जलचराः विनिष्पिष्टा महा-अद्रिणा विलयम् समुपाजग्मुः शतशो लवणाम्भसि

Analysis

Word Lemma Parse
तत्र तत्र pos=i
नाना नाना pos=i
जलचराः जलचर pos=n,g=m,c=1,n=p
विनिष्पिष्टा विनिष्पिष् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
अद्रिणा अद्रि pos=n,g=m,c=3,n=s
विलयम् विलय pos=n,g=m,c=2,n=s
समुपाजग्मुः समुपागम् pos=v,p=3,n=p,l=lit
शतशो शतशस् pos=i
लवणाम्भसि लवणाम्भस् pos=n,g=m,c=7,n=s