Original

लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् ।उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ॥ ९ ॥

Segmented

लोभात् प्रचारम् चरतः तासु वेलासु वै नरान् उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान्

Analysis

Word Lemma Parse
लोभात् लोभ pos=n,g=m,c=5,n=s
प्रचारम् प्रचार pos=n,g=m,c=2,n=s
चरतः चर् pos=va,g=m,c=2,n=p,f=part
तासु तद् pos=n,g=f,c=7,n=p
वेलासु वेला pos=n,g=f,c=7,n=p
वै वै pos=i
नरान् नर pos=n,g=m,c=2,n=p
उपक्रान्ता उपक्रम् pos=va,g=m,c=1,n=p,f=part
निगृह्णीमो निग्रह् pos=v,p=1,n=p,l=lat
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
सह सह pos=i
बालिशान् बालिश pos=n,g=m,c=2,n=p