Original

संध्या संरज्यते घोरा पूर्वरात्रागमेषु या ।अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते ॥ ७ ॥

Segmented

संध्या संरज्यते घोरा पूर्वरात्र-आगमेषु या हीनम् तम् मुहूर्तम् प्रचक्षते

Analysis

Word Lemma Parse
संध्या संध्या pos=n,g=f,c=1,n=s
संरज्यते संरञ्ज् pos=v,p=3,n=s,l=lat
घोरा घोर pos=a,g=f,c=1,n=s
पूर्वरात्र पूर्वरात्र pos=n,comp=y
आगमेषु आगम pos=n,g=m,c=7,n=p
या यद् pos=n,g=f,c=1,n=s
हीनम् हा pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=m,c=2,n=s
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat