Original

अर्जुन उवाच ।त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ ।सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत् ॥ ५५ ॥

Segmented

अर्जुन उवाच त्वत्तो ऽस्त्रेण वृणोमि अश्वान् संयोगः शाश्वतो ऽस्तु नौ सखे तद् ब्रूहि गन्धर्व युष्मभ्यो यद् भयम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
ऽस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
वृणोमि वृ pos=v,p=1,n=s,l=lat
अश्वान् अश्व pos=n,g=m,c=2,n=p
संयोगः संयोग pos=n,g=m,c=1,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
नौ मद् pos=n,g=,c=6,n=d
सखे सखि pos=n,g=,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
गन्धर्व गन्धर्व pos=n,g=m,c=8,n=s
युष्मभ्यो यद् pos=n,g=n,c=1,n=s
यद् भय pos=n,g=n,c=2,n=s
भयम् त्यज् pos=v,p=3,n=s,l=vidhilin