Original

त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् ।तथैव सख्यं बीभत्सो चिराय भरतर्षभ ॥ ५४ ॥

Segmented

त्वत्तो हि अहम् ग्रहीष्यामि अस्त्रम् आग्नेयम् उत्तमम् तथा एव सख्यम् बीभत्सो चिराय भरत-ऋषभ

Analysis

Word Lemma Parse
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
ग्रहीष्यामि ग्रह् pos=v,p=1,n=s,l=lrt
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
सख्यम् सख्य pos=n,g=n,c=1,n=s
बीभत्सो बीभत्सु pos=a,g=m,c=8,n=s
चिराय चिर pos=a,g=n,c=4,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s