Original

गन्धर्व उवाच ।संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते ।जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ॥ ५३ ॥

Segmented

गन्धर्व उवाच संयोगो वै प्रीति-करः संसत्सु प्रतिदृश्यते जीवितस्य प्रदानेन प्रीतो विद्याम् ददामि ते

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संयोगो संयोग pos=n,g=m,c=1,n=s
वै वै pos=i
प्रीति प्रीति pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
संसत्सु संसद् pos=n,g=,c=7,n=p
प्रतिदृश्यते प्रतिदृश् pos=v,p=3,n=s,l=lat
जीवितस्य जीवित pos=n,g=n,c=6,n=s
प्रदानेन प्रदान pos=n,g=n,c=3,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
विद्याम् विद्या pos=n,g=f,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s