Original

अर्जुन उवाच ।यदि प्रीतेन वा दत्तं संशये जीवितस्य वा ।विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये ॥ ५२ ॥

Segmented

अर्जुन उवाच यदि प्रीतेन वा दत्तम् संशये जीवितस्य वा विद्या वित्तम् श्रुतम् वा अपि न तद् गन्धर्व कामये

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
प्रीतेन प्री pos=va,g=m,c=3,n=s,f=part
वा वा pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
संशये संशय pos=n,g=m,c=7,n=s
जीवितस्य जीवित pos=n,g=n,c=6,n=s
वा वा pos=i
विद्या विद्या pos=n,g=f,c=1,n=s
वित्तम् वित्त pos=n,g=n,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
pos=i
तद् तद् pos=n,g=n,c=2,n=s
गन्धर्व गन्धर्व pos=n,g=m,c=8,n=s
कामये कामय् pos=v,p=1,n=s,l=lat