Original

कामवर्णाः कामजवाः कामतः समुपस्थिताः ।इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः ॥ ५१ ॥

Segmented

काम-वर्णाः काम-जवाः कामतः समुपस्थिताः इमे गन्धर्व-जाः कामम् पूरयिष्यन्ति ते हयाः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
काम काम pos=n,comp=y
जवाः जव pos=n,g=m,c=1,n=p
कामतः कामतस् pos=i
समुपस्थिताः समुपस्था pos=va,g=m,c=1,n=p,f=part
इमे इदम् pos=n,g=m,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
कामम् काम pos=n,g=m,c=2,n=s
पूरयिष्यन्ति पूरय् pos=v,p=3,n=p,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
हयाः हय pos=n,g=m,c=1,n=p