Original

शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् ।तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली ॥ ५ ॥

Segmented

शब्दम् तेषाम् स शुश्राव नदीम् समुपसर्पताम् तेन शब्देन च आविष्टः चुक्रोध बलवद् बली

Analysis

Word Lemma Parse
शब्दम् शब्द pos=n,g=m,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
नदीम् नदी pos=n,g=f,c=2,n=s
समुपसर्पताम् समुपसृप् pos=va,g=m,c=6,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
pos=i
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
बलवद् बलवत् pos=a,g=n,c=2,n=s
बली बलिन् pos=a,g=m,c=1,n=s