Original

वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् ।वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ॥ ४९ ॥

Segmented

वज्र-पाणिः ब्राह्मणः स्यात् क्षत्रम् वज्र-रथम् स्मृतम् वैश्या वै दान-वज्राः च कर्म-वज्राः यवीयसः

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
वज्र वज्र pos=n,comp=y
रथम् रथ pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
वैश्या वैश्य pos=n,g=m,c=1,n=p
वै वै pos=i
दान दान pos=n,comp=y
वज्राः वज्र pos=n,g=m,c=1,n=p
pos=i
कर्म कर्मन् pos=n,comp=y
वज्राः वज्र pos=n,g=m,c=1,n=p
यवीयसः यवीयस् pos=a,g=m,c=1,n=p