Original

ततो भागीकृतो देवैर्वज्रभाग उपास्यते ।लोके यत्साधनं किंचित्सा वै वज्रतनुः स्मृता ॥ ४८ ॥

Segmented

ततो भागीकृतो देवैः वज्र-भागः उपास्यते लोके यत् साधनम् किंचित् सा वै वज्र-तनुः स्मृता

Analysis

Word Lemma Parse
ततो ततस् pos=i
भागीकृतो भागीकृ pos=va,g=m,c=1,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
वज्र वज्र pos=n,comp=y
भागः भाग pos=n,g=m,c=1,n=s
उपास्यते उपास् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
साधनम् साधन pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
वै वै pos=i
वज्र वज्र pos=n,comp=y
तनुः तनु pos=n,g=f,c=1,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part