Original

पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे ।दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ॥ ४७ ॥

Segmented

पुरा कृतम् महा-इन्द्रस्य वज्रम् वृत्र-निबर्हणे दशधा शतधा च एव तत् शीर्णम् वृत्र-मूर्ध्नि

Analysis

Word Lemma Parse
पुरा पुरा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
वज्रम् वज्र pos=n,g=n,c=1,n=s
वृत्र वृत्र pos=n,comp=y
निबर्हणे निबर्हण pos=n,g=n,c=7,n=s
दशधा दशधा pos=i
शतधा शतधा pos=i
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
शीर्णम् शृ pos=va,g=n,c=1,n=s,f=part
वृत्र वृत्र pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s