Original

देवगन्धर्ववाहास्ते दिव्यगन्धा मनोगमाः ।क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः ॥ ४६ ॥

Segmented

देव-गन्धर्व-वाहाः ते दिव्य-गन्धाः मनः-गमाः क्षीणाः क्षीणा भवन्ति एते न हीयन्ते च रंहसः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
वाहाः वाह pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
गन्धाः गन्ध pos=n,g=m,c=1,n=p
मनः मनस् pos=n,comp=y
गमाः गम pos=a,g=m,c=1,n=p
क्षीणाः क्षि pos=va,g=m,c=1,n=p,f=part
क्षीणा क्षि pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
pos=i
हीयन्ते हा pos=v,p=3,n=p,l=lat
pos=i
रंहसः रंहस् pos=n,g=n,c=5,n=s