Original

विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः ।अविशिष्टाश्च देवानामनुभावप्रवर्तिताः ॥ ४४ ॥

Segmented

विद्यया हि अनया राजन् वयम् नृभ्यो विशेषिताः अविशिष्टाः च देवानाम् अनुभाव-प्रवर्तिताः

Analysis

Word Lemma Parse
विद्यया विद्या pos=n,g=f,c=3,n=s
हि हि pos=i
अनया इदम् pos=n,g=f,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वयम् मद् pos=n,g=,c=1,n=p
नृभ्यो नृ pos=n,g=m,c=5,n=p
विशेषिताः विशेषय् pos=va,g=m,c=1,n=p,f=part
अविशिष्टाः अविशिष्ट pos=a,g=m,c=1,n=p
pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
अनुभाव अनुभाव pos=n,comp=y
प्रवर्तिताः प्रवर्तय् pos=va,g=m,c=1,n=p,f=part