Original

समानपद्ये षण्मासान्स्थितो विद्यां लभेदिमाम् ।अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते ॥ ४३ ॥

Segmented

समान-पद्ये षः-मासान् स्थितो विद्याम् लभेद् इमाम् अनुनेष्यामि अहम् विद्याम् स्वयम् तुभ्यम् व्रते कृते

Analysis

Word Lemma Parse
समान समान pos=a,comp=y
पद्ये पद्य pos=n,g=n,c=7,n=s
षः षष् pos=n,comp=y
मासान् मास pos=n,g=m,c=2,n=p
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
विद्याम् विद्या pos=n,g=f,c=2,n=s
लभेद् लभ् pos=v,p=3,n=s,l=vidhilin
इमाम् इदम् pos=n,g=f,c=2,n=s
अनुनेष्यामि अनुनी pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
विद्याम् विद्या pos=n,g=f,c=2,n=s
स्वयम् स्वयम् pos=i
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
व्रते व्रत pos=n,g=n,c=7,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part