Original

यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किंचन ।तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति ॥ ४२ ॥

Segmented

यत् चक्षुषा द्रष्टुम् इच्छेत् त्रिषु लोकेषु किंचन

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
द्रष्टुम् दृश् pos=vi
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
किंचन कश्चन pos=n,g=n,c=2,n=s