Original

चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः ।ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ ॥ ४० ॥

Segmented

चक्षुषी नाम विद्या इयम् याम् सोमाय ददौ मनुः ददौ स विश्वावसवे मह्यम् विश्वावसुः ददौ

Analysis

Word Lemma Parse
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d
नाम नाम pos=i
विद्या विद्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
सोमाय सोम pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
मनुः मनु pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
विश्वावसवे विश्वावसु pos=n,g=m,c=4,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit