Original

संस्तम्भितं हि तरसा जितं शरणमागतम् ।योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति ॥ ३९ ॥

Segmented

संस्तम्भितम् हि तरसा जितम् शरणम् आगतम् यो ऽरिम् संयोजयेत् प्राणैः कल्याणम् किम् न सो ऽर्हति

Analysis

Word Lemma Parse
संस्तम्भितम् संस्तम्भय् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
तरसा तरस् pos=n,g=n,c=3,n=s
जितम् जि pos=va,g=m,c=2,n=s,f=part
शरणम् शरण pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽरिम् अरि pos=n,g=m,c=2,n=s
संयोजयेत् संयोजय् pos=v,p=3,n=s,l=vidhilin
प्राणैः प्राण pos=n,g=m,c=3,n=p
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat