Original

संभृता चैव विद्येयं तपसेह पुरा मया ।निवेदयिष्ये तामद्य प्राणदाया महात्मने ॥ ३८ ॥

Segmented

संभृता च एव विद्या इयम् तपसा इह पुरा मया निवेदयिष्ये ताम् अद्य प्राण-दायाः महात्मने

Analysis

Word Lemma Parse
संभृता सम्भृ pos=va,g=f,c=1,n=s,f=part
pos=i
एव एव pos=i
विद्या विद्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
इह इह pos=i
पुरा पुरा pos=i
मया मद् pos=n,g=,c=3,n=s
निवेदयिष्ये निवेदय् pos=v,p=1,n=s,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
अद्य अद्य pos=i
प्राण प्राण pos=n,comp=y
दायाः pos=a,g=f,c=6,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s