Original

अर्जुन उवाच ।अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः ।प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः ॥ ३४ ॥

Segmented

अर्जुन उवाच अङ्ग इमम् प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः प्रदिशति अभयम् ते ऽद्य कुरु-राजः युधिष्ठिरः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अङ्ग अङ्ग pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
प्रतिपद्यस्व प्रतिपद् pos=v,p=2,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
गन्धर्व गन्धर्व pos=n,g=m,c=8,n=s
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug
प्रदिशति प्रदिश् pos=v,p=3,n=s,l=lat
अभयम् अभय pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
कुरु कुरु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s