Original

युधिष्ठिर उवाच ।युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् ।को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन ॥ ३३ ॥

Segmented

युधिष्ठिर उवाच युद्धे जितम् यशः-हीनम् स्त्री-नाथम् अपराक्रमम् को नु हन्याद् रिपुम् त्वादृङ् मुञ्च इमम् रिपु-सूदन

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युद्धे युद्ध pos=n,g=n,c=7,n=s
जितम् जि pos=va,g=m,c=2,n=s,f=part
यशः यशस् pos=n,comp=y
हीनम् हा pos=va,g=m,c=2,n=s,f=part
स्त्री स्त्री pos=n,comp=y
नाथम् नाथ pos=n,g=m,c=2,n=s
अपराक्रमम् अपराक्रम pos=a,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
रिपुम् रिपु pos=n,g=m,c=2,n=s
त्वादृङ् त्वादृश् pos=a,g=m,c=1,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
रिपु रिपु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s