Original

गन्धर्व्युवाच ।त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे ।गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो ॥ ३२ ॥

Segmented

गन्धर्वीः उवाच त्राहि त्वम् माम् महा-राज पतिम् च इमम् विमुञ्च मे

Analysis

Word Lemma Parse
गन्धर्वीः गन्धर्वी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्राहि त्रा pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पतिम् पति pos=n,g=m,c=2,n=s
pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
विमुञ्च विमुच् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s