Original

युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी ।नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती ॥ ३१ ॥

Segmented

युधिष्ठिरम् तस्य भार्या प्रपेदे शरण-अर्थिनी नाम्ना कुम्भीनसी नाम पति-त्राणम् अभीप्सती

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit
शरण शरण pos=n,comp=y
अर्थिनी अर्थिन् pos=a,g=f,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
कुम्भीनसी कुम्भीनसी pos=n,g=f,c=1,n=s
नाम नाम pos=i
पति पति pos=n,comp=y
त्राणम् त्राण pos=n,g=n,c=2,n=s
अभीप्सती अभीप्स् pos=va,g=f,c=1,n=s,f=part