Original

शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः ।भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् ॥ ३० ॥

Segmented

शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः भ्रातॄन् प्रति चकर्ष अथ सो अस्त्र-पातात् अचेतसम्

Analysis

Word Lemma Parse
शिरोरुहेषु शिरोरुह pos=n,g=m,c=7,n=p
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
माल्यवत्सु माल्यवत् pos=a,g=m,c=7,n=p
धनंजयः धनंजय pos=n,g=m,c=1,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
चकर्ष कृष् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
सो तद् pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
पातात् पात pos=n,g=m,c=5,n=s
अचेतसम् अचेतस् pos=a,g=m,c=2,n=s