Original

विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् ।अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् ॥ २९ ॥

Segmented

विरथम् विप्लुतम् तम् तु स गन्धर्वम् महा-बलम् अस्त्र-तेजः-प्रमूढम् च प्रपतन्तम् अवाङ्मुखम्

Analysis

Word Lemma Parse
विरथम् विरथ pos=a,g=m,c=2,n=s
विप्लुतम् विप्लु pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
गन्धर्वम् गन्धर्व pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
तेजः तेजस् pos=n,comp=y
प्रमूढम् प्रमुह् pos=va,g=m,c=2,n=s,f=part
pos=i
प्रपतन्तम् प्रपत् pos=va,g=m,c=2,n=s,f=part
अवाङ्मुखम् अवाङ्मुख pos=a,g=m,c=2,n=s