Original

वैशंपायन उवाच ।इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह ।प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् ॥ २८ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह प्रदीप्तम् अस्त्रम् आग्नेयम् ददाह अस्य रथम् तु तत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
पाण्डवः पाण्डु pos=n,g=m,c=1,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
गन्धर्वाय गन्धर्व pos=n,g=m,c=4,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i
प्रदीप्तम् प्रदीप् pos=va,g=n,c=2,n=s,f=part
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s