Original

पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः ।भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः ॥ २६ ॥

Segmented

पुरा अस्त्रम् इदम् आग्नेयम् प्रादात् किल बृहस्पतिः भरद्वाजस्य गन्धर्व गुरु-पुत्रः शतक्रतोः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
किल किल pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
भरद्वाजस्य भरद्वाज pos=n,g=m,c=6,n=s
गन्धर्व गन्धर्व pos=n,g=m,c=8,n=s
गुरु गुरु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शतक्रतोः शतक्रतु pos=n,g=m,c=6,n=s