Original

मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये ।तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया ॥ २५ ॥

Segmented

मानुषान् अति गन्धर्वान् सर्वान् गन्धर्व लक्षये तस्माद् अस्त्रेण दिव्येन योत्स्ये ऽहम् न तु मायया

Analysis

Word Lemma Parse
मानुषान् मानुष pos=n,g=m,c=2,n=p
अति अति pos=i
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
गन्धर्व गन्धर्व pos=n,g=m,c=8,n=s
लक्षये लक्षय् pos=v,p=1,n=s,l=lat
तस्माद् तद् pos=n,g=n,c=5,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
तु तु pos=i
मायया माया pos=n,g=f,c=3,n=s