Original

उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम् ।व्यपोवाह शरांस्तस्य सर्वानेव धनंजयः ॥ २३ ॥

Segmented

उल्मुकम् भ्रामयन् तूर्णम् पाण्डवः चर्म च उत्तमम् व्यपोवाह शरान् तस्य सर्वान् एव धनंजयः

Analysis

Word Lemma Parse
उल्मुकम् उल्मुक pos=n,g=n,c=2,n=s
भ्रामयन् भ्रामय् pos=va,g=m,c=1,n=s,f=part
तूर्णम् तूर्णम् pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
चर्म चर्मन् pos=n,g=n,c=2,n=s
pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
व्यपोवाह व्यपवह् pos=v,p=3,n=s,l=lit
शरान् शर pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s