Original

वैशंपायन उवाच ।अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् ।मुमोच सायकान्दीप्तानहीनाशीविषानिव ॥ २२ ॥

Segmented

वैशंपायन उवाच अङ्गारपर्णः तत् श्रुत्वा क्रुद्ध आनम्य कार्मुकम् मुमोच सायकान् दीप्तान् अहीन् आशीविषान् इव

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अङ्गारपर्णः अङ्गारपर्ण pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
क्रुद्ध क्रुध् pos=va,g=m,c=1,n=s,f=part
आनम्य आनम् pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
सायकान् सायक pos=n,g=m,c=2,n=p
दीप्तान् दीप् pos=va,g=m,c=2,n=p,f=part
अहीन् अहि pos=n,g=m,c=2,n=p
आशीविषान् आशीविष pos=n,g=m,c=2,n=p
इव इव pos=i