Original

इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः ।देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् ॥ १८ ॥

Segmented

इयम् भूत्वा च एक-वप्रा शुचिः आकाश-गा पुनः देवेषु गङ्गा गन्धर्व प्राप्नोति अलकनन्दताम्

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
भूत्वा भू pos=vi
pos=i
एक एक pos=n,comp=y
वप्रा वप्र pos=n,g=f,c=1,n=s
शुचिः शुचि pos=a,g=f,c=1,n=s
आकाश आकाश pos=n,comp=y
गा pos=a,g=f,c=1,n=s
पुनः पुनर् pos=i
देवेषु देव pos=n,g=m,c=7,n=p
गङ्गा गङ्गा pos=n,g=f,c=1,n=p
गन्धर्व गन्धर्व pos=n,g=m,c=8,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अलकनन्दताम् अलकनन्दता pos=n,g=f,c=2,n=s