Original

वयं च शक्तिसंपन्ना अकाले त्वामधृष्णुमः ।अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः ॥ १६ ॥

Segmented

वयम् च शक्ति-सम्पन्नाः अकाले त्वाम् अशक्ता हि क्षणे क्रूरे युष्मान् अर्चन्ति मानवाः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
pos=i
शक्ति शक्ति pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
अकाले अकाल pos=n,g=m,c=7,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अशक्ता अशक्त pos=a,g=m,c=1,n=p
हि हि pos=i
क्षणे क्षण pos=n,g=m,c=7,n=s
क्रूरे क्रूर pos=a,g=m,c=7,n=s
युष्मान् त्वद् pos=n,g=,c=2,n=p
अर्चन्ति अर्च् pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p