Original

अर्जुन उवाच ।समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते ।रात्रावहनि संधौ च कस्य कॢप्तः परिग्रहः ॥ १५ ॥

Segmented

अर्जुन उवाच समुद्रे हिमवत्-पार्श्वे नद्याम् अस्याम् च दुर्मते

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समुद्रे समुद्र pos=n,g=m,c=7,n=s
हिमवत् हिमवन्त् pos=n,comp=y
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
नद्याम् नदी pos=n,g=f,c=7,n=s
अस्याम् इदम् pos=n,g=f,c=7,n=s
pos=i
दुर्मते दुर्मति pos=a,g=m,c=8,n=s