Original

न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः ।इदं समुपसर्पन्ति तत्किं समुपसर्पथ ॥ १४ ॥

Segmented

न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः इदम् समुपसर्पन्ति तत् किम् समुपसर्पथ

Analysis

Word Lemma Parse
pos=i
कुणपाः कुणप pos=n,g=m,c=1,n=p
शृङ्गिणो शृङ्गिन् pos=n,g=m,c=1,n=p
वा वा pos=i
pos=i
देवा देव pos=n,g=m,c=1,n=p
pos=i
pos=i
मानुषाः मानुष pos=n,g=m,c=1,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
समुपसर्पन्ति समुपसृप् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
समुपसर्पथ समुपसृप् pos=v,p=2,n=p,l=lat