Original

अङ्गारपर्णमिति च ख्यातं वनमिदं मम ।अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम् ॥ १३ ॥

Segmented

अङ्गारपर्णम् इति च ख्यातम् वनम् इदम् मम अनु गङ्गाम् च वाकाम् च चित्रम् यत्र वसामि अहम्

Analysis

Word Lemma Parse
अङ्गारपर्णम् अङ्गारपर्ण pos=n,g=m,c=2,n=s
इति इति pos=i
pos=i
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
अनु अनु pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
pos=i
वाकाम् वाक pos=n,g=f,c=2,n=s
pos=i
चित्रम् चित्र pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
वसामि वस् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s