Original

आरात्तिष्ठत मा मह्यं समीपमुपसर्पत ।कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् ॥ ११ ॥

Segmented

आरात् तिष्ठत मा मह्यम् समीपम् उपसर्पत कस्मान् माम् न अभिजानीत प्राप्तम् भागीरथी-जलम्

Analysis

Word Lemma Parse
आरात् आरात् pos=i
तिष्ठत स्था pos=v,p=2,n=p,l=lot
मा मा pos=i
मह्यम् मद् pos=n,g=,c=4,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
उपसर्पत उपसृप् pos=v,p=2,n=p,l=lot
कस्मान् pos=n,g=n,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
अभिजानीत अभिज्ञा pos=v,p=2,n=p,l=lot
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
भागीरथी भागीरथी pos=n,comp=y
जलम् जल pos=n,g=n,c=2,n=s