Original

वैशंपायन उवाच ।ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः ।समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परंतपाः ॥ १ ॥

Segmented

वैशंपायन उवाच ते प्रतस्थुः पुरस्कृत्य मातरम् पुरुष-ऋषभाः समैः उदक्-मुखैः मार्गैः यथोद्दिष्टम् परंतपाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
प्रतस्थुः प्रस्था pos=v,p=3,n=p,l=lit
पुरस्कृत्य पुरस्कृ pos=vi
मातरम् मातृ pos=n,g=f,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
समैः सम pos=n,g=m,c=3,n=p
उदक् उदञ्च् pos=a,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p
मार्गैः मार्ग pos=n,g=m,c=3,n=p
यथोद्दिष्टम् यथोद्दिष्ट pos=a,g=n,c=2,n=s
परंतपाः परंतप pos=a,g=m,c=1,n=p